लघुशब्देन्दुशेखरस्वाध्यायः
भट्टनागेशविरचितस्य लघुशब्देन्दुशेखरस्य पञ्चसन्धिप्रकरणे विमृष्टतत्त्वानां बिन्दुशः प्रस्तुतिः
“Panchasandhiprakaranam of Laghushabdendushekharah” Composed by Bhatta Nagesha
अत्रोद्देश्यम्
1. डिजीटलकक्षादृष्ट्या शेखरशिक्षणसामग्रीनिर्माणम् ।
2. गुरोरसन्निधानेऽपि शेखरावगमनाय सामर्थ्यविकासः ।
3. दीर्घशष्कुल्या इव, खण्डशो ग्रन्थे ग्राह्यताऽऽपादनम् ।
4. सम्पूर्णपाठ्यांशस्य बिन्दुशः सारांशप्रस्तुतिः ।
5. नूतनशिक्षानीत्यनुगुणं फलोन्मुखं शेखराध्ययनम् ।
लेखकः
प्रो॰ बोधकुमारझाः
व्याकरणविभागाध्यक्षः
केन्द्रीयसंस्कृतविश्वविद्यालयः
क॰जे॰सोमैयापरिसरः, मुम्बई - 77
भट्टनागेशविरचितस्य लघुशब्देन्दुशेखरस्य पञ्चसन्धिप्रकरणे विमृष्टतत्त्वानां बिन्दुशः प्रस्तुतिः
“Panchasandhiprakaranam of Laghushabdendushekharah” Composed by Bhatta Nagesha
अत्रोद्देश्यम्
1. डिजीटलकक्षादृष्ट्या शेखरशिक्षणसामग्रीनिर्माणम् ।
2. गुरोरसन्निधानेऽपि शेखरावगमनाय सामर्थ्यविकासः ।
3. दीर्घशष्कुल्या इव, खण्डशो ग्रन्थे ग्राह्यताऽऽपादनम् ।
4. सम्पूर्णपाठ्यांशस्य बिन्दुशः सारांशप्रस्तुतिः ।
5. नूतनशिक्षानीत्यनुगुणं फलोन्मुखं शेखराध्ययनम् ।
लेखकः
प्रो॰ बोधकुमारझाः
व्याकरणविभागाध्यक्षः
केन्द्रीयसंस्कृतविश्वविद्यालयः
क॰जे॰सोमैयापरिसरः, मुम्बई - 77
Show More